ancient indian history

Nandsa Inscriptions – Text

Text of Inscription 

1. सिद्धम् । कृतयोर्द्धयोव्वर्ष-शतयो द्दव्यशीतयो: 20 (+) ८0 (+) 2 चैत्रपूर्णमासी : = स्या ! मस्याम्पूर्व्वाया महता त्व-शक्ति-गुण मुरुणा पौरुषेण प्र [ धम -चन्द्र-दर्शनमिव मालव-गण-विषयमवतार
2. यित्वै कषष्टिरात्त्रमतिसत्रमपरिमित-धम्मे-मात्र, समुद्धत्त्य पितृ-पैताम हि ही न्धुरमावृत्त्य -त्य सुविपुल द्यावा-पृथिव्यो रन्तरमनुत्तमेन यशसा स्व-कर्म-संपदया विपुला
समु –
3. पगतामृद्धिमा त्मसिद्धि वितत्य माया मिव, सत्त्रभूमौ सव्वै कामौघ न्धारा वसोर्द्धारामिव ब्ब्रा ब्रा हमणाग्नि -वैशवानरे] षु हुत्वा, ब्रह्मेन्द्र प्रजापति-महर्षि-विष्णु- [ स्थानेषु कृतावका शस्य पाप नि
4. रवकाशस्य सित-सभी वरूध -तडाक-को कु = प देवा यतन- -यज्ञ-दानसत्त्य-प्रजा – विपुल-पालन प्रसङ्गे –ड्न्गै : पुराण ण राजर्षि -धम्र्म पद्धती
सतत-कृत-तमनुगमन-निश्च । यस्य स्व
गुणातिशय -चिस्तरैर्मनु
5. निव्र्विशो शे
भुवि मनुष्यभावं यथा तर्थ्मनुभवत इश्वाकु व्रथित राजर्षि वंशे मालव-वंशे प्रसूतस्य जयनर्तनपुर्भा प्रभा ग्र वर्धन पौत्रस्य जयसोमपुत्त्रस्य [ सोगि ] । । नेतु: श्री सोमस्यानेक-शत गो सहस्र
Inscription B

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top