ancient indian history

Nasik cave Inscription – Text

Nasik cave Inscription of vasishthputra

Inscription number 161.
Text
1. सिध (I) रणो वासिव्पुतस सामि-तिर चुलु
2. माइस संवछरे २ हेमंता पखे ५ दिवसे
3. एतिय पुवाय कुटुंबिकेन धणमेण इण
4. [ का ] रितं सह म [I] ता * -पितुहि सह
5. —————

संस्कृत छाया
सिद्धम् । राझ: वासिष्ठी-पुत्रस्य स्वामि -श्री-पुलुमावेः सम्वत्सरे
२ (तीये) हेमन्त-पक्षे ४ वर्षे दिवसे [६ अथवा ८ मे] एतस्यां पूर्वायां कारित सह माता-पितृभ्यां सह कौटुम्बिकेन धणमेण (यद्धा धर्मेण) इदं कारितं सह माता पितृभ्यां सह ——

Inscription no 162

Text
सिध (I) रसो वासिष्ठीपुतस सिरि पूलूमायिस संवछरे छठे ६ गिम्ह-पखे ५ दिवसे —-+-+
संस्कृत छाया
सिद्धम् । राझ: वासिष्ठीपुत्रस्य श्री पुलुमावे: सम्वत्सरे षष्ठे, ६,
ग्रीष्म पक्षे पंचमे ,५ दिवसे

Inscription no 163

Text
1. A snake with raised hood resting in the arch of a crescent
रणो वासिठिपुतस सामि-सिरि पु [ कुमाविस x ] सव छ रे
सतमे [ ७ गिम्ह ] – पखे पचमे
2. दिवसे पथमे ९ एताय युवाय ओखल कियानं [ महारथि ] स कोसिकि
पुतस मितदेवस पुतेन
3. [म x ] हा रथिना वासिठि पुतेन सोमदेवन गामी दतो वलुरक संघस वलुरक-लेनान स-कसकरो स देय-मेयो ( II)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top